A 389-12 Śiśupālavadha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 389/12
Title: Śiśupālavadha
Dimensions: 28.3 x 12 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4111
Remarks:
Reel No. A 389-12 Inventory No. 65510
Title Śiśupālavadha
Author Mahākavi Māgha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing
Size 27.5 x 12.0 cm
Folios 36
Lines per Folio 12–13
Foliation figures on the verso, in upper left-hand and lower right-hand margin of the verso, marginal title māgha is in upper left-hand margin of first four folios.
Place of Deposit NAK
Accession No. 5/4111
Manuscript Features
Pagination 1v–5v and 6r–36v
MS contains 1–9 chapters
From the foliation 6r, text is available in different hands. 21 stanzas of the begining of the second chapter are missing.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śriyaḥ patiḥ śrīmati śāsituṃ jagaj
jagannivāso vasudevasadmani ||
vasan da(2)darśāvataraṃtam aṃbarād
dhiraṇyagarbhāṃgabhuvaṃ muniṃ hariḥ1
dvidhā kṛtātmā kim ayam divākaro
vidhūmaro(3)ciḥ kim ayaṃ hutāśanaḥ ||
gataṃ tiraścīnam anūrusāratheḥ
prasiddham ūrddhvajvalanaṃ havirbhujaḥ || (fol. 1v1–3)
End
dadhatyurojadvayam u(4)rvvaśitalam
bhūvo gateva śvayam urvvaśī talam ||
babhau mukhenāpratimena kāca(5)na
śriyādhikā yāṃ (!) prati menakā ca na || 26 ||
itthaṃ nārīr ghaṭayitum alaṃ kāmibhiḥ kāmam āsan
prāleyāṃśoḥ sapadi rucayaḥ śāntam ānāntarāyāḥ ||
(6) āca[[ryya]]tvaṃ ratiṣu vikasan manmathaśrīvilāsāḥ
hrīpratyūhapraśamakuśalāḥ śīdhavaś cakrur āsām || 27 || (fol. 36r3–6)
Colophon
iti śrīśiśupālavadhe mahākāvye śryaṃke māghaviracitau pradoṣavarṇano nāmas sarggaḥ || 9 rāma rāma rāma (fol. 36r6–7)
Microfilm Details
Reel No. A 389/12
Date of Filming 11-07-1972
Exposures 43
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of exp. 3, 13, 18, 30, 41
Catalogued by MS
Date 14-02-2007
Bibliography