A 389-12 Śiśupālavadha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 389/12
Title: Śiśupālavadha
Dimensions: 28.3 x 12 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4111
Remarks:


Reel No. A 389-12 Inventory No. 65510

Title Śiśupālavadha

Author Mahākavi Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing

Size 27.5 x 12.0 cm

Folios 36

Lines per Folio 12–13

Foliation figures on the verso, in upper left-hand and lower right-hand margin of the verso, marginal title māgha is in upper left-hand margin of first four folios.

Place of Deposit NAK

Accession No. 5/4111

Manuscript Features

Pagination 1v–5v and 6r–36v

MS contains 1–9 chapters

From the foliation 6r, text is available in different hands. 21 stanzas of the begining of the second chapter are missing.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || 

śriyaḥ patiḥ śrīmati śāsituṃ jagaj

jagannivāso vasudevasadmani || 

vasan da(2)darśāvataraṃtam aṃbarād

dhiraṇyagarbhāṃgabhuvaṃ muniṃ hariḥ1

dvidhā kṛtātmā kim ayam divākaro

vidhūmaro(3)ciḥ kim ayaṃ hutāśanaḥ || 

gataṃ tiraścīnam anūrusāratheḥ

prasiddham ūrddhvajvalanaṃ havirbhujaḥ || (fol. 1v1–3)

End

dadhatyurojadvayam u(4)rvvaśitalam

bhūvo gateva śvayam urvvaśī talam || 

babhau mukhenāpratimena kāca(5)na

śriyādhikā yāṃ (!) prati menakā ca na || 26 || 

itthaṃ nārīr ghaṭayitum alaṃ kāmibhiḥ kāmam āsan

prāleyāṃśoḥ sapadi rucayaḥ śāntam ānāntarāyāḥ || 

(6) āca[[ryya]]tvaṃ ratiṣu vikasan manmathaśrīvilāsāḥ

hrīpratyūhapraśamakuśalāḥ śīdhavaś cakrur āsām || 27 || (fol. 36r3–6)

Colophon

iti śrīśiśupālavadhe mahākāvye śryaṃke māghaviracitau pradoṣavarṇano nāmas sarggaḥ || 9 rāma rāma rāma (fol. 36r6–7)

Microfilm Details

Reel No. A 389/12

Date of Filming 11-07-1972

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of exp. 3, 13, 18, 30, 41

Catalogued by MS

Date 14-02-2007

Bibliography